A 471-4 Āryāstuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 471/4
Title: Āryāstuti
Dimensions: 25.3 x 11.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7267
Remarks:
Reel No. A 471-4 Inventory No. 4158
Title Āryāstuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 11.6 cm
Folios 14
Lines per Folio 9–11
Foliation figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin
Place of Deposit NAK
Accession No. 5/7267
Manuscript Features
ā(!)ryāyā pustaka
|| pustakam idaṃ paurāṇikāṁki ||
|| tad harirāmabhaṭṭasyeti sudhibhir jñeyaṃ || … śrīḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vaṃde gajeṃdravadanaṃ
vāmāṃkārūḍhavallabhāśliṣṭaṃ ||
kuṃkuma⟨ma⟩parāgaśoṇaṃ
kuvalayinījārakorakāpīḍaṃ || 1 ||
sa jayati suvarṇaśailaḥ
sakalajagaccakrasaṃghaṭitamūrttiḥ ||
kācana nikuṃjavāṭī-
†kaṃdaladamarī†prapaṃcasaṃgītaḥ || 2 ||
harihayanairṛtimāruta-
haritām aṃte (ʼ)vasthitaṃ tasya ||
vinumaḥ sānutritayaṃ
vidhiharigaurīśaviṣṭapādhārāṃ || 3 || (fol. 1v1–4)
End
śīrṣāṃbhoruhamadhye
varṣṇīṃ bhavatīṃ ||<ref name="ftn1">Pāda b is unmetrical.</ref>
anudinam anuciṃtayatām
āyuṣyaṃ bhavati puṣkalam avanyāṃ || 9 ||
madhurasmitāṃ ma⟪‥⟫dāruṇanayanāṃ
mātaṃgakuṃbhavakṣojāṃ ||
caṃdrāvasinīṃ tvāṃ
savidhe paśyaṃti sukṛtinaḥ kecit 10
lalitāyās tavaratnaṃ
lalitapadābhiḥ praṇītam āryyābhiḥ ||
pratidinam †anarvartī†paṭhatāṃ
phalāni vaktuṃ pragalbhate saiva || 11 || (fol. 14r7–14v1)
Colophon
iti sāryyāvibhor āryyā-
stutim āryāḥ paṭhanti ye ||
upari pataṃti teṣām
utpalanayanākaṭākṣakallolāḥ 11
❁ || || ❁ || ❁ || ❁ | ❁ | ❁ || ❁ ❁ ❁ ❁ ❁ ❁ ❁ || || || || || || || || || || (fol. 14v1–3)
Microfilm Details
Reel No. A 471/04
Date of Filming 01-01-1973
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-07-2008
Bibliography
<references/>