A 471-4 Āryāstuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 471/4
Title: Āryāstuti
Dimensions: 25.3 x 11.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7267
Remarks:


Reel No. A 471-4 Inventory No. 4158

Title Āryāstuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 11.6 cm

Folios 14

Lines per Folio 9–11

Foliation figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/7267

Manuscript Features

ā(!)ryāyā pustaka

|| pustakam idaṃ paurāṇikāṁki ||

|| tad harirāmabhaṭṭasyeti sudhibhir jñeyaṃ || … śrīḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vaṃde gajeṃdravadanaṃ

vāmāṃkārūḍhavallabhāśliṣṭaṃ ||

kuṃkuma⟨ma⟩parāgaśoṇaṃ

kuvalayinījārakorakāpīḍaṃ || 1 ||

sa jayati suvarṇaśailaḥ

sakalajagaccakrasaṃghaṭitamūrttiḥ ||

kācana nikuṃjavāṭī-

†kaṃdaladamarī†prapaṃcasaṃgītaḥ || 2 ||

harihayanairṛtimāruta-

haritām aṃte (ʼ)vasthitaṃ tasya ||

vinumaḥ sānutritayaṃ

vidhiharigaurīśaviṣṭapādhārāṃ || 3 || (fol. 1v1–4)

End

śīrṣāṃbhoruhamadhye

varṣṇīṃ bhavatīṃ ||<ref name="ftn1">Pāda b is unmetrical.</ref>

anudinam anuciṃtayatām

āyuṣyaṃ bhavati puṣkalam avanyāṃ || 9 ||

madhurasmitāṃ ma⟪‥⟫dāruṇanayanāṃ

mātaṃgakuṃbhavakṣojāṃ ||

caṃdrāvasinīṃ tvāṃ

savidhe paśyaṃti sukṛtinaḥ kecit 10 

lalitāyās tavaratnaṃ

lalitapadābhiḥ praṇītam āryyābhiḥ ||

pratidinam †anarvartī†paṭhatāṃ

phalāni vaktuṃ pragalbhate saiva || 11 || (fol. 14r7–14v1)

Colophon

iti sāryyāvibhor āryyā-

stutim āryāḥ paṭhanti ye ||

upari pataṃti teṣām

utpalanayanākaṭākṣakallolāḥ 11 

❁ || || ❁ || ❁ || ❁ | ❁ | ❁ || ❁ ❁ ❁ ❁ ❁ ❁ ❁ || ||   ||   ||   ||   ||   ||   ||   ||   || (fol. 14v1–3)

Microfilm Details

Reel No. A 471/04

Date of Filming 01-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-07-2008

Bibliography


<references/>